B 353-17 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/17
Title: Vṛttaśataka
Dimensions: 25.3 x 14.4 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3319
Remarks:


Reel No. B 353-17 Inventory No. 89379

Title Vṛttaśataka and Munivākyārthadarpaṇa

Remarks commentary Munivākyārthadarpaṇa

Author Maheśvara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 55r–56v,

Size 25.3 x 14.4 cm

Folios 96

Lines per Folio 12–16

Foliation figures in the lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 5/3319

Manuscript Features

Excerpts

«Beginning of the root text:»

brahmeśacandrendradivākarāgni-

vasvādirūpāṇi surasya yasya

natvācyutaṃ taṃ vyavahārasiddhyai

maheśvaro vṛttaśataṃ karoti (fol. 1v7)

«Beginning of the commentary:»

śrīmanmahāgaṇapataye namaḥ || ||

śrīgurubhyo namaḥ || ||

lakṣmīpateḥ padaṃ dvaṃdvaṃ dhyātvā smṛtvā guror giraḥ ||

kurmo (2) vṛttaśatasyārthaṃ munivākyārthadarpaṇaṃ || ||

atha tatra tāva (!) dṛṣṭivṛṣabhaśāṇḍilyamunivaṃśodbhavaja (!) draviḍa(3)pattananivāsi samastaśiṣyanivarolambālīḍhacaraṇakamalācāryavaya (!) śrīmaheśvarācāryya saṃhitāskandhai(4)kadeśavṛttaśatākhyaṃ muhūrttgraṃtha cikīrṣu (!) graṃthādau graṃthamadhye graṃthāṃte cetyādi vṛddhānumita śrutim avalambya janmajanmāṃ(5)tarārjitapratyūhanirāsārtha (!) chātragrāmaśilārtha (!) vā vābhimatanārāyaṇadevatā natyātmakaṃ maṃgalaṃ upajātikayā ni(6)badhnāti || brahmeśeti ||(fol. 1v1–6)

«End of the root text:»

karmakeśāṃntasaṃjñaṃ hi varṣe smṛtaṃ

ṣoḍaśe caulakarmoktadhi(7)ṣṇyādike ||

khecarajñair vratānāṃ visargododitaṃ

karmmayattadvra(6)tokte va dhiṣṇyādike || 21 || (fols. 94v6–7, 95r6)

«End of the commentary:»

śriyaṃ saṃpūjyavidhivatta(1)to maṃgalam ācaret ||

haimīmāṣamitāṃ padmāṃ śrīsūktavidhinārcayet ||

pratṛcaṃ pāyasaṃ hu(2)tvā ʼbhiṣiṃcet hitam ācaret |

anyac ca tatraiva ||

upavāsena śuddhyaṃti nāryaḥ sadyo raja(3)svalā ||

ekākinyā (!) vivāhādau deśabhaṃgeṣu cāpadīty alaṃ

prāsaṃgikavicāreṇeti śi(4)vam || (fol. 95v10–96r4)

Colophon

iti vṛttaśatake (7) ⟪...⟫ saṃskāraprativimbas tṛtīyaḥ || 3 || (fols. 95r6–7)

|| iti vṛttaśatavivaraṇe munivākyārthadarpaṇe saṃskāraprativiṃba(5)s tṛtīyaḥ || 3 || śubham astu sarvadāḥ (!) || || || śubhamam (!) || (fol. 96r4–5)

Microfilm Details

Reel No. B 353/17

Date of Filming 06-10-1972

Exposures 101

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3, two exposures of fols. 2v–3r, 8v–9r, 10v–11r, 15v–16r, 20v–21r,

Catalogued by MS

Date 10-11-2006

Bibliography