B 353-17 Vṛttaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/17
Title: Vṛttaśataka
Dimensions: 25.3 x 14.4 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3319
Remarks:
Reel No. B 353-17 Inventory No. 89379
Title Vṛttaśataka and Munivākyārthadarpaṇa
Remarks commentary Munivākyārthadarpaṇa
Author Maheśvara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. 55r–56v,
Size 25.3 x 14.4 cm
Folios 96
Lines per Folio 12–16
Foliation figures in the lower right-hand margin of the verso under the word rāma
Place of Deposit NAK
Accession No. 5/3319
Manuscript Features
Excerpts
«Beginning of the root text:»
brahmeśacandrendradivākarāgni-
vasvādirūpāṇi surasya yasya
natvācyutaṃ taṃ vyavahārasiddhyai
maheśvaro vṛttaśataṃ karoti (fol. 1v7)
«Beginning of the commentary:»
śrīmanmahāgaṇapataye namaḥ || ||
śrīgurubhyo namaḥ || ||
lakṣmīpateḥ padaṃ dvaṃdvaṃ dhyātvā smṛtvā guror giraḥ ||
kurmo (2) vṛttaśatasyārthaṃ munivākyārthadarpaṇaṃ || ||
atha tatra tāva (!) dṛṣṭivṛṣabhaśāṇḍilyamunivaṃśodbhavaja (!) draviḍa(3)pattananivāsi samastaśiṣyanivarolambālīḍhacaraṇakamalācāryavaya (!) śrīmaheśvarācāryya saṃhitāskandhai(4)kadeśavṛttaśatākhyaṃ muhūrttgraṃtha cikīrṣu (!) graṃthādau graṃthamadhye graṃthāṃte cetyādi vṛddhānumita śrutim avalambya janmajanmāṃ(5)tarārjitapratyūhanirāsārtha (!) chātragrāmaśilārtha (!) vā vābhimatanārāyaṇadevatā natyātmakaṃ maṃgalaṃ upajātikayā ni(6)badhnāti || brahmeśeti ||(fol. 1v1–6)
«End of the root text:»
karmakeśāṃntasaṃjñaṃ hi varṣe smṛtaṃ
ṣoḍaśe caulakarmoktadhi(7)ṣṇyādike ||
khecarajñair vratānāṃ visargododitaṃ
karmmayattadvra(6)tokte va dhiṣṇyādike || 21 || (fols. 94v6–7, 95r6)
«End of the commentary:»
śriyaṃ saṃpūjyavidhivatta(1)to maṃgalam ācaret ||
haimīmāṣamitāṃ padmāṃ śrīsūktavidhinārcayet ||
pratṛcaṃ pāyasaṃ hu(2)tvā ʼbhiṣiṃcet hitam ācaret |
anyac ca tatraiva ||
upavāsena śuddhyaṃti nāryaḥ sadyo raja(3)svalā ||
ekākinyā (!) vivāhādau deśabhaṃgeṣu cāpadīty alaṃ
prāsaṃgikavicāreṇeti śi(4)vam || (fol. 95v10–96r4)
Colophon
iti vṛttaśatake (7) ⟪...⟫ saṃskāraprativimbas tṛtīyaḥ || 3 || (fols. 95r6–7)
|| iti vṛttaśatavivaraṇe munivākyārthadarpaṇe saṃskāraprativiṃba(5)s tṛtīyaḥ || 3 || śubham astu sarvadāḥ (!) || || || śubhamam (!) || (fol. 96r4–5)
Microfilm Details
Reel No. B 353/17
Date of Filming 06-10-1972
Exposures 101
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3, two exposures of fols. 2v–3r, 8v–9r, 10v–11r, 15v–16r, 20v–21r,
Catalogued by MS
Date 10-11-2006
Bibliography